Monday 27 November 2023

दक्षिणामूर्ति स्तोत्रम् தக்ஷிணாமூர்த்தி ஸ்தோத்திரம்.


 मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं

वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः ।

आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं

स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥


वटविटपिसमीपेभूमिभागे निषण्णं

सकलमुनिजनानां ज्ञानदातारमारात् ।

त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं

जननमरणदुःखच्छेद दक्षं नमामि ॥२॥

चित्रं वटत्रोमूले वृद्धाः 

शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं

 शिष्यास्तुच्छिन्नसंशयः ॥3॥ 


निधये सर्वविद्यानां भिषजे भरोगिनाम् । गुरुवे सर्वलोकानां दक्षिणामूर्तये नमः ॥4

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥5॥

चिघ्नयाय महेशाय वत्मूलनिवासिने । सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥6॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः 7॥

स्तोत्रम् विश्वं दर्पणदर्शनमानगर्यतुल्यं निजन्तर्गतं पश्यन्नात्मनि माया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥॥

यः साक्षात्-कुरुते प्रबोध-समये स्व- [ए] आत्मानं-एव-अद्वयं

तस्मै श्री-गुरु-मूर्तये नाम इदं श्री-दक्षिणामूर्तये ||1||

बीजस्याऽन्तरिवाङ्कुरो जगदिदं प्राङ्गनिर्विकल्पं पुनः मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् । मायावीव विजृंभयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥2॥

यस्यैव स्फुरं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्ससात्करणाद्भवेन्न चार्जर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥3॥


नानाच्छिद्रघटोदर्शितमहादीपप्रभा भास्वरं

ज्ञानं यस्य तु चक्षुरादिकरणवहिः स्पंदते । _

जानामेति तमेव भन्तमनुभत्येत्समस्तं जगत्

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥4॥

देहं प्राणपिन्द्रियण्यपि चलं बुद्धिं च शून्यं विदुः स्त्रीबलांजदोपमास्त्वहमिति भ्रान्त भूषण वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥5॥

उग्रप्रभावित दिवाकरेन्दुसदृशो मायासमाच्छदनात् सन्मात्राः कारणोपसंहरणतो योऽभूतसुप्तः पुमान् । प्रगस्वपसमिति प्रबोधसमये यः प्रत्यभिज्ञाते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणीमूर्तये ॥6॥

बाल्यादिश्वपि जाग्रदादिषु तथा सर्वस्ववस्थस्वपि व्यवृत्तस्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीक्रोति भजतां यो मुद्राभद्राय तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तिये ॥7॥

विश्वं पश्यति कार्यकारान्तया स्वस्वामीम्बन्धतः

शिष्याचार्यतया तथैव पितृपुत्रद्यात्मना भेदतः ।

स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रमितः

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥8॥

भूर्भांस्यनलोऽनिलोऽम्बरमहर्नाथो अमान पुमानं इथ्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् नान्यत् किञ्चन विद्यते विमृशतांसमात्प्रसमात्द्विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणयामूर्तये ॥यय ॥ 

सर्वात्मत्वमिति स्फुटक्लिओमिदं यस्मादुष्मिन् स्तवे तेनास्य श्रवणत्तदर्थमन्नाध्यनाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनृष्टधा परिणतं चैश्वर्यमव्यहतम् ॥10

No comments:

Post a Comment